||Sundarakanda ||

|| Sarga 13||(Slokas in English )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

suṁdarakāṁḍa.
atha trayōdaśassargaḥ

vimānuttu susaṁkramya prākāraṁ hariyūthapaḥ|
hanumānvēgavānāsīt yathā vidyudghanāṁtarē||1||

saṁparikramya hanumān rāvaṇasya nivēśanāt|
adr̥ṣṭvā jānakīṁ sītāṁ abravīt vacanaṁ kapiḥ||2||

bhūyiṣṭaṁ lōḷitā laṁkā rāmasya caratā priyam|
na hi paśyāmi vaidēhīṁ sītāṁ sarvāṁgaśōbhanām||3||

palvalāni taṭākāni sarāṁsi saritastathā|
nadyōsnūpavanāṁtāśca durgāśca dhariṇīdharāḥ||4||
lōḷitā vasudhā sarvā na tu paśyāmi jānakīm|

iha saṁpātinā sītā rāvaṇasya nivēśanē ||5||
ākhyātā gr̥tha rājēna na ca paśyāmi tāmaham|

kiṁ nu sītāstha vaidēhī maithilī janakātmajā||6||
upatiṣṭēta vivaśā rāvaṇaṁ duṣṭacāriṇam|

kṣipra mutpatatō manyē sītāmādāya rakṣasaḥ||7||
bibhyatō rāmabāṇānāṁ aṁtarā patitā bhavēt |

athavā hriyamāṇāyāḥ pathi siddhaniṣēvitē||8||
manyē patitā māryāyā hr̥dayaṁ prēkṣya sāgaram|

rāvaṇasyōruvēgēna bhujābhyāṁ pīḍitēna ca||9||
tayā manyē viśālākṣyā tyaktaṁ jīvita māryayā|

uparyupari vā nūnaṁ sāgaraṁ kramatastadā||10||
vivēṣṭamānā patitā samudrē janakātmajā|

ahōkṣudrēṇa vāsnēna rakṣantī śīlamātmanaḥ||11||
abaṁdhurbhakṣitā sītā rāvaṇēna tapasvinī|

athavā rākṣasēṁdrasya patnībhirasitēkṣaṇā||12||
aduṣṭā duṣṭabhāvābhiḥ bhakṣitā sā bhaviṣyati|

saṁpūrṇacaṁdra pratimaṁ padmapatranibhēkṣaṇam||13||
rāmasya dhyāyatī vaktraṁ paṁcatvaṁ kr̥paṇā gatā|

hā rāma lakṣmaṇētyēvaṁ hāsyōdhyē cēti maithilī||14||
vilapya bahu vaidēhī nyasta dēhā bhaviṣyati|

athavā nihitā manyē rāvaṇasya nivēśanē||15||
nūnaṁ lālapyatē sītā paṁjarasthēna śārikā|

janakasya sutā sītā rāmapatnī sumadhyamā||16||
kathamutpala patrākṣī rāvaṇasya vaśaṁ vrajēt|

vinaṣṭā vā praṇaṣṭā vā mr̥tā vā janakātmajā||17||
rāmasya priya bhāryasya na nivēdayituṁ kṣamam|

nivēdyamānē dōṣaḥ syāt dōṣassyādanivēdanē||18||
kathaṁ khalu kartavyaṁ viṣamaṁ pratibhāti mē |

asminnēvaṁ gatē kāryē prāptakālaṁ kṣamaṁ ca kim||19||
bhavēditi mataṁ bhūyō hanumān pravicārayat|

yadi sītā madr̥ṣṭvāshaṁ vānarēṁdrapurī mitaḥ||20||
gamiṣyāmi tataḥ kō mē puruṣārthō bhaviṣyati |

mamēdaṁ laṁghanaṁ vyarthaṁ sāgarasya bhaviṣyati||21||
pravēśaścaiva laṁkāyā rākṣasānāṁ ca darśanam|

kiṁ māṁ vakṣyati sugrīvō harayō vā samāgatāḥ||22||
kiṣkiṁdhāṁ samanuprāptaṁ tau vā daśarathātmajau|

gatvātu yadi kākutthsaṁ vakṣyāmi paramapriyam||23||
na dr̥ṣṭēti mayā sītā tatastakṣyati jīvitam|

paruṣaṁ dāruṇaṁ krūraṁ tīkṣṇa miṁdriyatāpanam|| 24||
sītānimittaṁ durvākyaṁ śrutvā sa na bhaviṣyati |

taṁ tu kr̥cchagataṁ dr̥ṣṭvā paṁcatvagatamānasam||25||
bhr̥śānu raktō mēdhāvī na bhaviṣyati lakṣmaṇaḥ|

vinaṣṭau bhrātarau śrutvā bharatōspi mariṣyati||26||
bharataṁ ca mr̥taṁ dr̥ṣṭvā śatr̥ghnō nabhaviṣyati|

putrān mr̥tān samīkṣyātha na bhaviṣyati mātaraḥ||27||
kausalyā ca sumitrā ca kaikēyī ca na saṁśayaḥ|

kr̥tajñaḥ satyasaṁdhaśca sugrīvaḥ plavagādhipaḥ||28||
rāmaṁ tathā gataṁ dr̥ṣṭvā tatastya kṣyati jīvitam|

durmanā vyathitā dīnā nirānaṁdā tapasvinī||29||
pīḍitā bhartr̥śōkēna rumā tyakṣyati jīvitam|

vālijēna tu duḥkhēna pīḍitā śōkakarśitā||30||
paṁcatvaṁ gatē rājñē tārāspi na bhaviṣyati|

mātāpitrōrvināśēna sugrīvavyasanēna ca||31||
kumārōspyaṁgadaḥ kasmāddhārayiṣyati jīvitam|

bhartr̥jēna tu duḥkhēna hyabhibhūtā vanaukasaḥ||32||
śirāṁsyabhihaniṣyaṁti talairmuṣṭibhirēva ca |

sāṁtvē nānupradānēna mānēna ca yaśasvinā||33||
lālitāḥ kapirājēna prāṇāṁstakṣyaṁti vānarāḥ |

na vanēṣu na śailēṣu na nirōdhēṣu vā punaḥ||34||
krīḍāmanubhaviṣyaṁti samētya kapikuṁjarāḥ|

saputtra dārāssāmatyā bhartr̥vyasanapīḍitāḥ||35||
śailāgrēbhyaḥ patiṣyaṁti samēṣu viṣamēṣu ca|

viṣamudbaṁdhanaṁ vāpi pravēśaṁ jvalanasya vā||36||
upavāsa madhō śastraṁ pracariṣyaṁti vānarāḥ|

ghōramārōdanaṁ manyē gatē mayi bhaviṣyati||37||
ikṣvākukulanāśaśca nāśaścaiva vanaukasām|

sōshaṁ naiva gamiṣyāmi kiṣkiṁdhāṁ nagarī mitaḥ||38||
na ca śakṣyāmyahaṁ draṣṭuṁ sugrīvaṁ maithilīṁ vinā|

mayyagacchati cēhasthē dharmātmānau mahārathau||39||
āśayā tau dhariṣyētē vānarāśca manasvinaḥ|

hastādānō mukhādānō niyatō vr̥kṣamūlikaḥ||40||
vānaprasthō bhaviṣyāmi hyadr̥ṣṭvā janakātmajām|
sāgarānūpajē dēśē bahumūlaphalōdakē||41||

citāṁ kr̥tvā pravēkṣyāmi samidda maraṇīsutam|
upaviṣṭasya vā samyagliṁginīṁ sādhayiṣyataḥ||42||
śarīraṁ bhakṣayiṣyaṁti vāyasāḥ śvāpadāni ca|

idaṁ maharṣibhirdr̥ṣṭaṁ niryāṇa miti mē matiḥ||43||
samyagāpaḥ pravēkṣyāmi na cēt paśyāmi jānakīm|

sujātamūlā subhagā kīrtimālā yaśasvinī||44||
prabhagnā cirarātrīyaṁ mama sītāmapaśyataḥ|

tāpasō vā bhaviṣyāmi niyatō vr̥kṣamūlikā||45||
nētaḥ prati gamiṣyāmi tāmadr̥ṣṭvāssitēkṣaṇām|

yadītaḥ pratigacchāmi sītā manadhigamyatām||46||
aṁgadaḥ saha taiḥ sarvaiḥ vānaraiḥ nabhaviṣyati|

vināśē bahavō dōṣā jīvan bhadrāṇi paśyati||47||
tasmāt prāṇān dhariṣyāmi dhruvō jīvitasaṁgamaḥ|

ēvaṁ bahuvidhaṁ duḥkhaṁ manasā dhārayan muhuḥ||48||
nādhyagaccat tadā pāraṁ śōkasya kapikuṁjaraḥ|

rāvaṇaṁ vā vadhiṣyāmi daśagrīvaṁ mahābalam|| 49||
kāma mastu hr̥tā sītā pratyācīrṇaṁ bhaviṣyati|

atha vainaṁ samut-kṣipya uparyupari sāgaram||50||
rāmā yōpahariṣyāmi paśuṁ paśupatēriva|

iti ciṁtāṁ samāpannaḥ sītāmanadhigamyatām||51||
dhyānaśōkaparītātmā ciṁtayāmāsa vānaraḥ|

yāvatsītāṁ na paśyāmirāmapatnīṁ yaśasvinīm||52||
tāvadētāṁ purīṁ laṁkāṁ vicinōmi punaḥ punaḥ|

saṁpāti vacanāccāpi rāmaṁ yadyānayā mahyam||53||
apaśyan rāghavō bhāryāṁ nirdahēt sarva vānarān|

ihaiva niyatāhārō vatsyāmi niyatēṁdriyaḥ||54||
na matkr̥tē vinaśyēyuḥ sarvētē naravānarāḥ|

aśōka vanikācēyaṁ dr̥śyatē yā mahādrumā||55||
imāṁ adhigamiṣyāmi na hīyaṁ vicitā mayā|

vasūn rudrāṁ stathāssdityān aśvinau marutōspi ca||56||
namaskr̥tvāgamiṣyāmi rakṣasāṁ śōkavarthanaḥ|

jitvātu rākṣasān sarvān ikṣvākukulanaṁdinīm||57||
saṁpradāsyāmi rāmāya yathā siddhiṁ tapasvinē|

sa muhūrtamiva dhyātvā ciṁtāvagrathitēṁdriyaḥ|
udatiṣṭan mahātējā hanumān mārutātmajaḥ||58||

namōsstu rāmāya salakṣmaṇāyai
dēvyai ca tasyai janakātmajāyai|
namōsstu rudrēṁdrayamānilēbhyō
namōsstu caṁdrārka marudgaṇēbhyaḥ||59||

satēbhyastu namaskr̥tya sugrīvāyaca mārutiḥ|60||
diśassarvāssamālōkya hyaśōkavanikāṁ prati |

sa gatvā manasā pūrvaṁ aśōkavanikāṁ śubhām||61||
uttaraṁ ciṁtayāmāsa vānarō mārutātmajaḥ|

dhruvaṁ tu rakṣōbahuḷā bhaviṣyati vanākulā||62||
aśōkavanikā puṇyā sarvasaṁskārasaṁskr̥tā|

rakṣiṇaścātra vihitā nūnaṁ rakṣaṁti pādapān ||63||
bhagavānapi sarvātmā nātikṣōbhaṁ pravāti vai|
saṁkṣiptōsyaṁ mayāsstmā ca rāmārthē rāvaṇasya ca ||64||

siddhiṁ mē saṁvidhāsyaṁti dēvāssarṣigaṇāstviha|
brahmā svayaṁbhūrbhagavān dēvāścaiva diśaṁtumē ||65||
siddhimagniścavāyuśca puruhūtaśca vajrabhr̥t|
varuṇaḥ pāśahastaśca sōmādityau tathaiva ca ||66||
aśvinau ca mahātmānau marutaḥ śarva ēvaca|
siddhiṁ sarvāṇi bhūtāni bhūtānāṁ caiva yaḥ prabhuḥ|
dāsyaṁti mamayē cānyē hyadr̥ṣṭāḥ pathi gōcarāḥ|67||

tadunnasaṁ pāṁḍuradaṁtamavraṇam
śucismitaṁ padmapalāśa lōcanam|
drakṣē tadāryāvadanaṁ kadānvahaṁ
prasanna tārādhipatulya darśanam||68||

kṣudrēṇa pāpēna nr̥śaṁsakarmaṇā
sudāruṇālaṁkr̥ta vēṣadhāriṇā|
balābhibhūtā hyabalā tapasvinī
kathaṁ nu mē dr̥ṣṭipathēsdya sā bhavēt ||69||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē trayōdaśassargaḥ||
||ōm tat sat||

updated 09/30/2018 1620

 

 

 

 

 

 

 

 


|| Om tat sat ||